B 112-4 Catuṣpīṭhatantra
Manuscript culture infobox
Filmed in: B 112/4
Title: Catuṣpīṭhatantra
Dimensions: 38.5 x 6.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/38
Remarks:
Reel No. B 112/4
Inventory No. 8445
Title Catuḥpīṭhanibandha
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 38.5 x 6.5 cm
Binding Hole
Folios 74
Lines per Folio 5
Foliation figures on the verso, in the middle right-hand margin and in the middle left-hand margin begins with numering 119
Illustrations On the expusures 3, 5 and 80
Place of Deposit NAK
Accession No. 5/38
Manuscript Features
Title on the film card given is Catuṣpīṭhamahātantraṭīkā.
Excerpts
Beginning
❖ oṃ namo jñānaḍākinyai ||
catuḥpīṭhaṃ vande vanam iva śuciśrīphalapadaṃ
manojñacchāyaṃ tat maṇivacanavinyāsaruciraṃ |
prabodhad abhyantaṃ surabhirasavarṇatvakusumaṃ |
phalaṃ nānā rūpaṃ sadṛśa samayaṃ yatra phalati |
viṣaḍa(!)guṇam api samantād
aviṣadaguṇam ānantarāntaraṃ bahutaḥ ||
amṛtodbhavaṃ ca catuḥpīṭhaṃ
nalanīlnālam idaṃ tantraṃ | (fol. 1v1–3)
End
skaṃdhapaṃcaskaṃ hi devatātmakaṃ | niḥsvabhāvañ ca bhāvyaṃ | mānamanāsaṃgāds apratiṣṭhitanirvvāna(!) sādhayati | asāra iti | na vidyate sāra(!) | sthirāṃgā nityatā lakṣanā(!) yasya sā ʼsāraḥ saṃsāraḥ | yadi grāhyādirahitaḥ saṃsāras tataḥ | katham apratiṣṭhitanirvvāna(!) (exp. 79:4–5)
Sub-colophon
iti catuḥpīṭhanibandhe prathamam ātmapīṭha(!) samāptaṃ || ❁ || (46t4–5)
Microfilm Details
Reel No. B 112/4
Date of Filming Not indicated
Exposures 82
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 01-12-2008