B 112-4 Catuṣpīṭhatantra

Manuscript culture infobox

Filmed in: B 112/4
Title: Catuṣpīṭhatantra
Dimensions: 38.5 x 6.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/38
Remarks:

Reel No. B 112/4

Inventory No. 8445

Title Catuḥpīṭhanibandha

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 38.5 x 6.5 cm

Binding Hole

Folios 74

Lines per Folio 5

Foliation figures on the verso, in the middle right-hand margin and in the middle left-hand margin begins with numering 119

Illustrations On the expusures 3, 5 and 80

Place of Deposit NAK

Accession No. 5/38

Manuscript Features

Title on the film card given is Catuṣpīṭhamahātantraṭīkā.

Excerpts

Beginning

❖ oṃ namo jñānaḍākinyai ||

catuḥpīṭhaṃ vande vanam iva śuciśrīphalapadaṃ
manojñacchāyaṃ tat maṇivacanavinyāsaruciraṃ |
prabodhad abhyantaṃ surabhirasavarṇatvakusumaṃ |
phalaṃ nānā rūpaṃ sadṛśa samayaṃ yatra phalati |

viṣaḍa(!)guṇam api samantād
aviṣadaguṇam ānantarāntaraṃ bahutaḥ ||
amṛtodbhavaṃ ca catuḥpīṭhaṃ
nalanīlnālam idaṃ tantraṃ | (fol. 1v1–3)

End

skaṃdhapaṃcaskaṃ hi devatātmakaṃ | niḥsvabhāvañ ca bhāvyaṃ | mānamanāsaṃgāds apratiṣṭhitanirvvāna(!) sādhayati | asāra iti | na vidyate sāra(!) | sthirāṃgā nityatā lakṣanā(!) yasya sā ʼsāraḥ saṃsāraḥ | yadi grāhyādirahitaḥ saṃsāras tataḥ | katham apratiṣṭhitanirvvāna(!) (exp. 79:4–5)

Sub-colophon

iti catuḥpīṭhanibandhe prathamam ātmapīṭha(!) samāptaṃ || ❁ || (46t4–5)

Microfilm Details

Reel No. B 112/4

Date of Filming Not indicated

Exposures 82

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 01-12-2008